Declension table of ?gurukṛta

Deva

NeuterSingularDualPlural
Nominativegurukṛtam gurukṛte gurukṛtāni
Vocativegurukṛta gurukṛte gurukṛtāni
Accusativegurukṛtam gurukṛte gurukṛtāni
Instrumentalgurukṛtena gurukṛtābhyām gurukṛtaiḥ
Dativegurukṛtāya gurukṛtābhyām gurukṛtebhyaḥ
Ablativegurukṛtāt gurukṛtābhyām gurukṛtebhyaḥ
Genitivegurukṛtasya gurukṛtayoḥ gurukṛtānām
Locativegurukṛte gurukṛtayoḥ gurukṛteṣu

Compound gurukṛta -

Adverb -gurukṛtam -gurukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria