Declension table of ?gurukṛta

Deva

MasculineSingularDualPlural
Nominativegurukṛtaḥ gurukṛtau gurukṛtāḥ
Vocativegurukṛta gurukṛtau gurukṛtāḥ
Accusativegurukṛtam gurukṛtau gurukṛtān
Instrumentalgurukṛtena gurukṛtābhyām gurukṛtaiḥ gurukṛtebhiḥ
Dativegurukṛtāya gurukṛtābhyām gurukṛtebhyaḥ
Ablativegurukṛtāt gurukṛtābhyām gurukṛtebhyaḥ
Genitivegurukṛtasya gurukṛtayoḥ gurukṛtānām
Locativegurukṛte gurukṛtayoḥ gurukṛteṣu

Compound gurukṛta -

Adverb -gurukṛtam -gurukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria