Declension table of ?gurujana

Deva

MasculineSingularDualPlural
Nominativegurujanaḥ gurujanau gurujanāḥ
Vocativegurujana gurujanau gurujanāḥ
Accusativegurujanam gurujanau gurujanān
Instrumentalgurujanena gurujanābhyām gurujanaiḥ gurujanebhiḥ
Dativegurujanāya gurujanābhyām gurujanebhyaḥ
Ablativegurujanāt gurujanābhyām gurujanebhyaḥ
Genitivegurujanasya gurujanayoḥ gurujanānām
Locativegurujane gurujanayoḥ gurujaneṣu

Compound gurujana -

Adverb -gurujanam -gurujanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria