Declension table of ?gurugatā

Deva

FeminineSingularDualPlural
Nominativegurugatā gurugate gurugatāḥ
Vocativegurugate gurugate gurugatāḥ
Accusativegurugatām gurugate gurugatāḥ
Instrumentalgurugatayā gurugatābhyām gurugatābhiḥ
Dativegurugatāyai gurugatābhyām gurugatābhyaḥ
Ablativegurugatāyāḥ gurugatābhyām gurugatābhyaḥ
Genitivegurugatāyāḥ gurugatayoḥ gurugatānām
Locativegurugatāyām gurugatayoḥ gurugatāsu

Adverb -gurugatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria