Declension table of ?gurudina

Deva

NeuterSingularDualPlural
Nominativegurudinam gurudine gurudināni
Vocativegurudina gurudine gurudināni
Accusativegurudinam gurudine gurudināni
Instrumentalgurudinena gurudinābhyām gurudinaiḥ
Dativegurudināya gurudinābhyām gurudinebhyaḥ
Ablativegurudināt gurudinābhyām gurudinebhyaḥ
Genitivegurudinasya gurudinayoḥ gurudinānām
Locativegurudine gurudinayoḥ gurudineṣu

Compound gurudina -

Adverb -gurudinam -gurudināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria