Declension table of ?gurudīkṣātantra

Deva

NeuterSingularDualPlural
Nominativegurudīkṣātantram gurudīkṣātantre gurudīkṣātantrāṇi
Vocativegurudīkṣātantra gurudīkṣātantre gurudīkṣātantrāṇi
Accusativegurudīkṣātantram gurudīkṣātantre gurudīkṣātantrāṇi
Instrumentalgurudīkṣātantreṇa gurudīkṣātantrābhyām gurudīkṣātantraiḥ
Dativegurudīkṣātantrāya gurudīkṣātantrābhyām gurudīkṣātantrebhyaḥ
Ablativegurudīkṣātantrāt gurudīkṣātantrābhyām gurudīkṣātantrebhyaḥ
Genitivegurudīkṣātantrasya gurudīkṣātantrayoḥ gurudīkṣātantrāṇām
Locativegurudīkṣātantre gurudīkṣātantrayoḥ gurudīkṣātantreṣu

Compound gurudīkṣātantra -

Adverb -gurudīkṣātantram -gurudīkṣātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria