Declension table of ?gurudīkṣā

Deva

FeminineSingularDualPlural
Nominativegurudīkṣā gurudīkṣe gurudīkṣāḥ
Vocativegurudīkṣe gurudīkṣe gurudīkṣāḥ
Accusativegurudīkṣām gurudīkṣe gurudīkṣāḥ
Instrumentalgurudīkṣayā gurudīkṣābhyām gurudīkṣābhiḥ
Dativegurudīkṣāyai gurudīkṣābhyām gurudīkṣābhyaḥ
Ablativegurudīkṣāyāḥ gurudīkṣābhyām gurudīkṣābhyaḥ
Genitivegurudīkṣāyāḥ gurudīkṣayoḥ gurudīkṣāṇām
Locativegurudīkṣāyām gurudīkṣayoḥ gurudīkṣāsu

Adverb -gurudīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria