Declension table of ?gurudaivata

Deva

NeuterSingularDualPlural
Nominativegurudaivatam gurudaivate gurudaivatāni
Vocativegurudaivata gurudaivate gurudaivatāni
Accusativegurudaivatam gurudaivate gurudaivatāni
Instrumentalgurudaivatena gurudaivatābhyām gurudaivataiḥ
Dativegurudaivatāya gurudaivatābhyām gurudaivatebhyaḥ
Ablativegurudaivatāt gurudaivatābhyām gurudaivatebhyaḥ
Genitivegurudaivatasya gurudaivatayoḥ gurudaivatānām
Locativegurudaivate gurudaivatayoḥ gurudaivateṣu

Compound gurudaivata -

Adverb -gurudaivatam -gurudaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria