Declension table of ?gurudāra

Deva

MasculineSingularDualPlural
Nominativegurudāraḥ gurudārau gurudārāḥ
Vocativegurudāra gurudārau gurudārāḥ
Accusativegurudāram gurudārau gurudārān
Instrumentalgurudāreṇa gurudārābhyām gurudāraiḥ gurudārebhiḥ
Dativegurudārāya gurudārābhyām gurudārebhyaḥ
Ablativegurudārāt gurudārābhyām gurudārebhyaḥ
Genitivegurudārasya gurudārayoḥ gurudārāṇām
Locativegurudāre gurudārayoḥ gurudāreṣu

Compound gurudāra -

Adverb -gurudāram -gurudārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria