Declension table of ?gurudāna

Deva

NeuterSingularDualPlural
Nominativegurudānam gurudāne gurudānāni
Vocativegurudāna gurudāne gurudānāni
Accusativegurudānam gurudāne gurudānāni
Instrumentalgurudānena gurudānābhyām gurudānaiḥ
Dativegurudānāya gurudānābhyām gurudānebhyaḥ
Ablativegurudānāt gurudānābhyām gurudānebhyaḥ
Genitivegurudānasya gurudānayoḥ gurudānānām
Locativegurudāne gurudānayoḥ gurudāneṣu

Compound gurudāna -

Adverb -gurudānam -gurudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria