Declension table of ?gurubhārika

Deva

NeuterSingularDualPlural
Nominativegurubhārikam gurubhārike gurubhārikāṇi
Vocativegurubhārika gurubhārike gurubhārikāṇi
Accusativegurubhārikam gurubhārike gurubhārikāṇi
Instrumentalgurubhārikeṇa gurubhārikābhyām gurubhārikaiḥ
Dativegurubhārikāya gurubhārikābhyām gurubhārikebhyaḥ
Ablativegurubhārikāt gurubhārikābhyām gurubhārikebhyaḥ
Genitivegurubhārikasya gurubhārikayoḥ gurubhārikāṇām
Locativegurubhārike gurubhārikayoḥ gurubhārikeṣu

Compound gurubhārika -

Adverb -gurubhārikam -gurubhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria