Declension table of ?gurubhṛt

Deva

NeuterSingularDualPlural
Nominativegurubhṛt gurubhṛtī gurubhṛnti
Vocativegurubhṛt gurubhṛtī gurubhṛnti
Accusativegurubhṛt gurubhṛtī gurubhṛnti
Instrumentalgurubhṛtā gurubhṛdbhyām gurubhṛdbhiḥ
Dativegurubhṛte gurubhṛdbhyām gurubhṛdbhyaḥ
Ablativegurubhṛtaḥ gurubhṛdbhyām gurubhṛdbhyaḥ
Genitivegurubhṛtaḥ gurubhṛtoḥ gurubhṛtām
Locativegurubhṛti gurubhṛtoḥ gurubhṛtsu

Compound gurubhṛt -

Adverb -gurubhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria