Declension table of ?gurubhṛt

Deva

MasculineSingularDualPlural
Nominativegurubhṛt gurubhṛtau gurubhṛtaḥ
Vocativegurubhṛt gurubhṛtau gurubhṛtaḥ
Accusativegurubhṛtam gurubhṛtau gurubhṛtaḥ
Instrumentalgurubhṛtā gurubhṛdbhyām gurubhṛdbhiḥ
Dativegurubhṛte gurubhṛdbhyām gurubhṛdbhyaḥ
Ablativegurubhṛtaḥ gurubhṛdbhyām gurubhṛdbhyaḥ
Genitivegurubhṛtaḥ gurubhṛtoḥ gurubhṛtām
Locativegurubhṛti gurubhṛtoḥ gurubhṛtsu

Compound gurubhṛt -

Adverb -gurubhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria