Declension table of ?guptaveṣa

Deva

MasculineSingularDualPlural
Nominativeguptaveṣaḥ guptaveṣau guptaveṣāḥ
Vocativeguptaveṣa guptaveṣau guptaveṣāḥ
Accusativeguptaveṣam guptaveṣau guptaveṣān
Instrumentalguptaveṣeṇa guptaveṣābhyām guptaveṣaiḥ guptaveṣebhiḥ
Dativeguptaveṣāya guptaveṣābhyām guptaveṣebhyaḥ
Ablativeguptaveṣāt guptaveṣābhyām guptaveṣebhyaḥ
Genitiveguptaveṣasya guptaveṣayoḥ guptaveṣāṇām
Locativeguptaveṣe guptaveṣayoḥ guptaveṣeṣu

Compound guptaveṣa -

Adverb -guptaveṣam -guptaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria