Declension table of ?guptasveda

Deva

MasculineSingularDualPlural
Nominativeguptasvedaḥ guptasvedau guptasvedāḥ
Vocativeguptasveda guptasvedau guptasvedāḥ
Accusativeguptasvedam guptasvedau guptasvedān
Instrumentalguptasvedena guptasvedābhyām guptasvedaiḥ guptasvedebhiḥ
Dativeguptasvedāya guptasvedābhyām guptasvedebhyaḥ
Ablativeguptasvedāt guptasvedābhyām guptasvedebhyaḥ
Genitiveguptasvedasya guptasvedayoḥ guptasvedānām
Locativeguptasvede guptasvedayoḥ guptasvedeṣu

Compound guptasveda -

Adverb -guptasvedam -guptasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria