Declension table of ?guptasneha

Deva

MasculineSingularDualPlural
Nominativeguptasnehaḥ guptasnehau guptasnehāḥ
Vocativeguptasneha guptasnehau guptasnehāḥ
Accusativeguptasneham guptasnehau guptasnehān
Instrumentalguptasnehena guptasnehābhyām guptasnehaiḥ guptasnehebhiḥ
Dativeguptasnehāya guptasnehābhyām guptasnehebhyaḥ
Ablativeguptasnehāt guptasnehābhyām guptasnehebhyaḥ
Genitiveguptasnehasya guptasnehayoḥ guptasnehānām
Locativeguptasnehe guptasnehayoḥ guptasneheṣu

Compound guptasneha -

Adverb -guptasneham -guptasnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria