Declension table of ?guptasādhanatantra

Deva

NeuterSingularDualPlural
Nominativeguptasādhanatantram guptasādhanatantre guptasādhanatantrāṇi
Vocativeguptasādhanatantra guptasādhanatantre guptasādhanatantrāṇi
Accusativeguptasādhanatantram guptasādhanatantre guptasādhanatantrāṇi
Instrumentalguptasādhanatantreṇa guptasādhanatantrābhyām guptasādhanatantraiḥ
Dativeguptasādhanatantrāya guptasādhanatantrābhyām guptasādhanatantrebhyaḥ
Ablativeguptasādhanatantrāt guptasādhanatantrābhyām guptasādhanatantrebhyaḥ
Genitiveguptasādhanatantrasya guptasādhanatantrayoḥ guptasādhanatantrāṇām
Locativeguptasādhanatantre guptasādhanatantrayoḥ guptasādhanatantreṣu

Compound guptasādhanatantra -

Adverb -guptasādhanatantram -guptasādhanatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria