Declension table of ?guptamati

Deva

MasculineSingularDualPlural
Nominativeguptamatiḥ guptamatī guptamatayaḥ
Vocativeguptamate guptamatī guptamatayaḥ
Accusativeguptamatim guptamatī guptamatīn
Instrumentalguptamatinā guptamatibhyām guptamatibhiḥ
Dativeguptamataye guptamatibhyām guptamatibhyaḥ
Ablativeguptamateḥ guptamatibhyām guptamatibhyaḥ
Genitiveguptamateḥ guptamatyoḥ guptamatīnām
Locativeguptamatau guptamatyoḥ guptamatiṣu

Compound guptamati -

Adverb -guptamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria