Declension table of ?guptamaṇi

Deva

MasculineSingularDualPlural
Nominativeguptamaṇiḥ guptamaṇī guptamaṇayaḥ
Vocativeguptamaṇe guptamaṇī guptamaṇayaḥ
Accusativeguptamaṇim guptamaṇī guptamaṇīn
Instrumentalguptamaṇinā guptamaṇibhyām guptamaṇibhiḥ
Dativeguptamaṇaye guptamaṇibhyām guptamaṇibhyaḥ
Ablativeguptamaṇeḥ guptamaṇibhyām guptamaṇibhyaḥ
Genitiveguptamaṇeḥ guptamaṇyoḥ guptamaṇīnām
Locativeguptamaṇau guptamaṇyoḥ guptamaṇiṣu

Compound guptamaṇi -

Adverb -guptamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria