Declension table of guptaka

Deva

MasculineSingularDualPlural
Nominativeguptakaḥ guptakau guptakāḥ
Vocativeguptaka guptakau guptakāḥ
Accusativeguptakam guptakau guptakān
Instrumentalguptakena guptakābhyām guptakaiḥ guptakebhiḥ
Dativeguptakāya guptakābhyām guptakebhyaḥ
Ablativeguptakāt guptakābhyām guptakebhyaḥ
Genitiveguptakasya guptakayoḥ guptakānām
Locativeguptake guptakayoḥ guptakeṣu

Compound guptaka -

Adverb -guptakam -guptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria