Declension table of ?guptagṛha

Deva

NeuterSingularDualPlural
Nominativeguptagṛham guptagṛhe guptagṛhāṇi
Vocativeguptagṛha guptagṛhe guptagṛhāṇi
Accusativeguptagṛham guptagṛhe guptagṛhāṇi
Instrumentalguptagṛheṇa guptagṛhābhyām guptagṛhaiḥ
Dativeguptagṛhāya guptagṛhābhyām guptagṛhebhyaḥ
Ablativeguptagṛhāt guptagṛhābhyām guptagṛhebhyaḥ
Genitiveguptagṛhasya guptagṛhayoḥ guptagṛhāṇām
Locativeguptagṛhe guptagṛhayoḥ guptagṛheṣu

Compound guptagṛha -

Adverb -guptagṛham -guptagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria