Declension table of ?guptadīkṣātantra

Deva

NeuterSingularDualPlural
Nominativeguptadīkṣātantram guptadīkṣātantre guptadīkṣātantrāṇi
Vocativeguptadīkṣātantra guptadīkṣātantre guptadīkṣātantrāṇi
Accusativeguptadīkṣātantram guptadīkṣātantre guptadīkṣātantrāṇi
Instrumentalguptadīkṣātantreṇa guptadīkṣātantrābhyām guptadīkṣātantraiḥ
Dativeguptadīkṣātantrāya guptadīkṣātantrābhyām guptadīkṣātantrebhyaḥ
Ablativeguptadīkṣātantrāt guptadīkṣātantrābhyām guptadīkṣātantrebhyaḥ
Genitiveguptadīkṣātantrasya guptadīkṣātantrayoḥ guptadīkṣātantrāṇām
Locativeguptadīkṣātantre guptadīkṣātantrayoḥ guptadīkṣātantreṣu

Compound guptadīkṣātantra -

Adverb -guptadīkṣātantram -guptadīkṣātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria