Declension table of ?guptāvadhūtā

Deva

FeminineSingularDualPlural
Nominativeguptāvadhūtā guptāvadhūte guptāvadhūtāḥ
Vocativeguptāvadhūte guptāvadhūte guptāvadhūtāḥ
Accusativeguptāvadhūtām guptāvadhūte guptāvadhūtāḥ
Instrumentalguptāvadhūtayā guptāvadhūtābhyām guptāvadhūtābhiḥ
Dativeguptāvadhūtāyai guptāvadhūtābhyām guptāvadhūtābhyaḥ
Ablativeguptāvadhūtāyāḥ guptāvadhūtābhyām guptāvadhūtābhyaḥ
Genitiveguptāvadhūtāyāḥ guptāvadhūtayoḥ guptāvadhūtānām
Locativeguptāvadhūtāyām guptāvadhūtayoḥ guptāvadhūtāsu

Adverb -guptāvadhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria