Declension table of ?guptāvadhūta

Deva

NeuterSingularDualPlural
Nominativeguptāvadhūtam guptāvadhūte guptāvadhūtāni
Vocativeguptāvadhūta guptāvadhūte guptāvadhūtāni
Accusativeguptāvadhūtam guptāvadhūte guptāvadhūtāni
Instrumentalguptāvadhūtena guptāvadhūtābhyām guptāvadhūtaiḥ
Dativeguptāvadhūtāya guptāvadhūtābhyām guptāvadhūtebhyaḥ
Ablativeguptāvadhūtāt guptāvadhūtābhyām guptāvadhūtebhyaḥ
Genitiveguptāvadhūtasya guptāvadhūtayoḥ guptāvadhūtānām
Locativeguptāvadhūte guptāvadhūtayoḥ guptāvadhūteṣu

Compound guptāvadhūta -

Adverb -guptāvadhūtam -guptāvadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria