Declension table of ?guptāvadhūta

Deva

MasculineSingularDualPlural
Nominativeguptāvadhūtaḥ guptāvadhūtau guptāvadhūtāḥ
Vocativeguptāvadhūta guptāvadhūtau guptāvadhūtāḥ
Accusativeguptāvadhūtam guptāvadhūtau guptāvadhūtān
Instrumentalguptāvadhūtena guptāvadhūtābhyām guptāvadhūtaiḥ guptāvadhūtebhiḥ
Dativeguptāvadhūtāya guptāvadhūtābhyām guptāvadhūtebhyaḥ
Ablativeguptāvadhūtāt guptāvadhūtābhyām guptāvadhūtebhyaḥ
Genitiveguptāvadhūtasya guptāvadhūtayoḥ guptāvadhūtānām
Locativeguptāvadhūte guptāvadhūtayoḥ guptāvadhūteṣu

Compound guptāvadhūta -

Adverb -guptāvadhūtam -guptāvadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria