Declension table of ?gupita

Deva

MasculineSingularDualPlural
Nominativegupitaḥ gupitau gupitāḥ
Vocativegupita gupitau gupitāḥ
Accusativegupitam gupitau gupitān
Instrumentalgupitena gupitābhyām gupitaiḥ gupitebhiḥ
Dativegupitāya gupitābhyām gupitebhyaḥ
Ablativegupitāt gupitābhyām gupitebhyaḥ
Genitivegupitasya gupitayoḥ gupitānām
Locativegupite gupitayoḥ gupiteṣu

Compound gupita -

Adverb -gupitam -gupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria