Declension table of ?guphita

Deva

NeuterSingularDualPlural
Nominativeguphitam guphite guphitāni
Vocativeguphita guphite guphitāni
Accusativeguphitam guphite guphitāni
Instrumentalguphitena guphitābhyām guphitaiḥ
Dativeguphitāya guphitābhyām guphitebhyaḥ
Ablativeguphitāt guphitābhyām guphitebhyaḥ
Genitiveguphitasya guphitayoḥ guphitānām
Locativeguphite guphitayoḥ guphiteṣu

Compound guphita -

Adverb -guphitam -guphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria