Declension table of ?gulmībhūtā

Deva

FeminineSingularDualPlural
Nominativegulmībhūtā gulmībhūte gulmībhūtāḥ
Vocativegulmībhūte gulmībhūte gulmībhūtāḥ
Accusativegulmībhūtām gulmībhūte gulmībhūtāḥ
Instrumentalgulmībhūtayā gulmībhūtābhyām gulmībhūtābhiḥ
Dativegulmībhūtāyai gulmībhūtābhyām gulmībhūtābhyaḥ
Ablativegulmībhūtāyāḥ gulmībhūtābhyām gulmībhūtābhyaḥ
Genitivegulmībhūtāyāḥ gulmībhūtayoḥ gulmībhūtānām
Locativegulmībhūtāyām gulmībhūtayoḥ gulmībhūtāsu

Adverb -gulmībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria