Declension table of ?gulmībhūta

Deva

MasculineSingularDualPlural
Nominativegulmībhūtaḥ gulmībhūtau gulmībhūtāḥ
Vocativegulmībhūta gulmībhūtau gulmībhūtāḥ
Accusativegulmībhūtam gulmībhūtau gulmībhūtān
Instrumentalgulmībhūtena gulmībhūtābhyām gulmībhūtaiḥ gulmībhūtebhiḥ
Dativegulmībhūtāya gulmībhūtābhyām gulmībhūtebhyaḥ
Ablativegulmībhūtāt gulmībhūtābhyām gulmībhūtebhyaḥ
Genitivegulmībhūtasya gulmībhūtayoḥ gulmībhūtānām
Locativegulmībhūte gulmībhūtayoḥ gulmībhūteṣu

Compound gulmībhūta -

Adverb -gulmībhūtam -gulmībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria