Declension table of ?gulmavat

Deva

MasculineSingularDualPlural
Nominativegulmavān gulmavantau gulmavantaḥ
Vocativegulmavan gulmavantau gulmavantaḥ
Accusativegulmavantam gulmavantau gulmavataḥ
Instrumentalgulmavatā gulmavadbhyām gulmavadbhiḥ
Dativegulmavate gulmavadbhyām gulmavadbhyaḥ
Ablativegulmavataḥ gulmavadbhyām gulmavadbhyaḥ
Genitivegulmavataḥ gulmavatoḥ gulmavatām
Locativegulmavati gulmavatoḥ gulmavatsu

Compound gulmavat -

Adverb -gulmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria