Declension table of ?gulmavāta

Deva

MasculineSingularDualPlural
Nominativegulmavātaḥ gulmavātau gulmavātāḥ
Vocativegulmavāta gulmavātau gulmavātāḥ
Accusativegulmavātam gulmavātau gulmavātān
Instrumentalgulmavātena gulmavātābhyām gulmavātaiḥ gulmavātebhiḥ
Dativegulmavātāya gulmavātābhyām gulmavātebhyaḥ
Ablativegulmavātāt gulmavātābhyām gulmavātebhyaḥ
Genitivegulmavātasya gulmavātayoḥ gulmavātānām
Locativegulmavāte gulmavātayoḥ gulmavāteṣu

Compound gulmavāta -

Adverb -gulmavātam -gulmavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria