Declension table of ?gulmakuṣṭha

Deva

NeuterSingularDualPlural
Nominativegulmakuṣṭham gulmakuṣṭhe gulmakuṣṭhāni
Vocativegulmakuṣṭha gulmakuṣṭhe gulmakuṣṭhāni
Accusativegulmakuṣṭham gulmakuṣṭhe gulmakuṣṭhāni
Instrumentalgulmakuṣṭhena gulmakuṣṭhābhyām gulmakuṣṭhaiḥ
Dativegulmakuṣṭhāya gulmakuṣṭhābhyām gulmakuṣṭhebhyaḥ
Ablativegulmakuṣṭhāt gulmakuṣṭhābhyām gulmakuṣṭhebhyaḥ
Genitivegulmakuṣṭhasya gulmakuṣṭhayoḥ gulmakuṣṭhānām
Locativegulmakuṣṭhe gulmakuṣṭhayoḥ gulmakuṣṭheṣu

Compound gulmakuṣṭha -

Adverb -gulmakuṣṭham -gulmakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria