Declension table of ?guhyeśvarī

Deva

FeminineSingularDualPlural
Nominativeguhyeśvarī guhyeśvaryau guhyeśvaryaḥ
Vocativeguhyeśvari guhyeśvaryau guhyeśvaryaḥ
Accusativeguhyeśvarīm guhyeśvaryau guhyeśvarīḥ
Instrumentalguhyeśvaryā guhyeśvarībhyām guhyeśvarībhiḥ
Dativeguhyeśvaryai guhyeśvarībhyām guhyeśvarībhyaḥ
Ablativeguhyeśvaryāḥ guhyeśvarībhyām guhyeśvarībhyaḥ
Genitiveguhyeśvaryāḥ guhyeśvaryoḥ guhyeśvarīṇām
Locativeguhyeśvaryām guhyeśvaryoḥ guhyeśvarīṣu

Compound guhyeśvari - guhyeśvarī -

Adverb -guhyeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria