Declension table of ?guhyapuṣpa

Deva

MasculineSingularDualPlural
Nominativeguhyapuṣpaḥ guhyapuṣpau guhyapuṣpāḥ
Vocativeguhyapuṣpa guhyapuṣpau guhyapuṣpāḥ
Accusativeguhyapuṣpam guhyapuṣpau guhyapuṣpān
Instrumentalguhyapuṣpeṇa guhyapuṣpābhyām guhyapuṣpaiḥ guhyapuṣpebhiḥ
Dativeguhyapuṣpāya guhyapuṣpābhyām guhyapuṣpebhyaḥ
Ablativeguhyapuṣpāt guhyapuṣpābhyām guhyapuṣpebhyaḥ
Genitiveguhyapuṣpasya guhyapuṣpayoḥ guhyapuṣpāṇām
Locativeguhyapuṣpe guhyapuṣpayoḥ guhyapuṣpeṣu

Compound guhyapuṣpa -

Adverb -guhyapuṣpam -guhyapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria