Declension table of ?guhyapidhāna

Deva

NeuterSingularDualPlural
Nominativeguhyapidhānam guhyapidhāne guhyapidhānāni
Vocativeguhyapidhāna guhyapidhāne guhyapidhānāni
Accusativeguhyapidhānam guhyapidhāne guhyapidhānāni
Instrumentalguhyapidhānena guhyapidhānābhyām guhyapidhānaiḥ
Dativeguhyapidhānāya guhyapidhānābhyām guhyapidhānebhyaḥ
Ablativeguhyapidhānāt guhyapidhānābhyām guhyapidhānebhyaḥ
Genitiveguhyapidhānasya guhyapidhānayoḥ guhyapidhānānām
Locativeguhyapidhāne guhyapidhānayoḥ guhyapidhāneṣu

Compound guhyapidhāna -

Adverb -guhyapidhānam -guhyapidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria