Declension table of ?guhyapati

Deva

MasculineSingularDualPlural
Nominativeguhyapatiḥ guhyapatī guhyapatayaḥ
Vocativeguhyapate guhyapatī guhyapatayaḥ
Accusativeguhyapatim guhyapatī guhyapatīn
Instrumentalguhyapatinā guhyapatibhyām guhyapatibhiḥ
Dativeguhyapataye guhyapatibhyām guhyapatibhyaḥ
Ablativeguhyapateḥ guhyapatibhyām guhyapatibhyaḥ
Genitiveguhyapateḥ guhyapatyoḥ guhyapatīnām
Locativeguhyapatau guhyapatyoḥ guhyapatiṣu

Compound guhyapati -

Adverb -guhyapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria