Declension table of ?guhyaniṣyanda

Deva

MasculineSingularDualPlural
Nominativeguhyaniṣyandaḥ guhyaniṣyandau guhyaniṣyandāḥ
Vocativeguhyaniṣyanda guhyaniṣyandau guhyaniṣyandāḥ
Accusativeguhyaniṣyandam guhyaniṣyandau guhyaniṣyandān
Instrumentalguhyaniṣyandena guhyaniṣyandābhyām guhyaniṣyandaiḥ guhyaniṣyandebhiḥ
Dativeguhyaniṣyandāya guhyaniṣyandābhyām guhyaniṣyandebhyaḥ
Ablativeguhyaniṣyandāt guhyaniṣyandābhyām guhyaniṣyandebhyaḥ
Genitiveguhyaniṣyandasya guhyaniṣyandayoḥ guhyaniṣyandānām
Locativeguhyaniṣyande guhyaniṣyandayoḥ guhyaniṣyandeṣu

Compound guhyaniṣyanda -

Adverb -guhyaniṣyandam -guhyaniṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria