Declension table of ?guhyakādhipati

Deva

MasculineSingularDualPlural
Nominativeguhyakādhipatiḥ guhyakādhipatī guhyakādhipatayaḥ
Vocativeguhyakādhipate guhyakādhipatī guhyakādhipatayaḥ
Accusativeguhyakādhipatim guhyakādhipatī guhyakādhipatīn
Instrumentalguhyakādhipatinā guhyakādhipatibhyām guhyakādhipatibhiḥ
Dativeguhyakādhipataye guhyakādhipatibhyām guhyakādhipatibhyaḥ
Ablativeguhyakādhipateḥ guhyakādhipatibhyām guhyakādhipatibhyaḥ
Genitiveguhyakādhipateḥ guhyakādhipatyoḥ guhyakādhipatīnām
Locativeguhyakādhipatau guhyakādhipatyoḥ guhyakādhipatiṣu

Compound guhyakādhipati -

Adverb -guhyakādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria