Declension table of ?guhyabīja

Deva

MasculineSingularDualPlural
Nominativeguhyabījaḥ guhyabījau guhyabījāḥ
Vocativeguhyabīja guhyabījau guhyabījāḥ
Accusativeguhyabījam guhyabījau guhyabījān
Instrumentalguhyabījena guhyabījābhyām guhyabījaiḥ guhyabījebhiḥ
Dativeguhyabījāya guhyabījābhyām guhyabījebhyaḥ
Ablativeguhyabījāt guhyabījābhyām guhyabījebhyaḥ
Genitiveguhyabījasya guhyabījayoḥ guhyabījānām
Locativeguhyabīje guhyabījayoḥ guhyabījeṣu

Compound guhyabīja -

Adverb -guhyabījam -guhyabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria