Declension table of ?guhyabhāṣita

Deva

NeuterSingularDualPlural
Nominativeguhyabhāṣitam guhyabhāṣite guhyabhāṣitāni
Vocativeguhyabhāṣita guhyabhāṣite guhyabhāṣitāni
Accusativeguhyabhāṣitam guhyabhāṣite guhyabhāṣitāni
Instrumentalguhyabhāṣitena guhyabhāṣitābhyām guhyabhāṣitaiḥ
Dativeguhyabhāṣitāya guhyabhāṣitābhyām guhyabhāṣitebhyaḥ
Ablativeguhyabhāṣitāt guhyabhāṣitābhyām guhyabhāṣitebhyaḥ
Genitiveguhyabhāṣitasya guhyabhāṣitayoḥ guhyabhāṣitānām
Locativeguhyabhāṣite guhyabhāṣitayoḥ guhyabhāṣiteṣu

Compound guhyabhāṣita -

Adverb -guhyabhāṣitam -guhyabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria