Declension table of ?guhavāhana

Deva

NeuterSingularDualPlural
Nominativeguhavāhanam guhavāhane guhavāhanāni
Vocativeguhavāhana guhavāhane guhavāhanāni
Accusativeguhavāhanam guhavāhane guhavāhanāni
Instrumentalguhavāhanena guhavāhanābhyām guhavāhanaiḥ
Dativeguhavāhanāya guhavāhanābhyām guhavāhanebhyaḥ
Ablativeguhavāhanāt guhavāhanābhyām guhavāhanebhyaḥ
Genitiveguhavāhanasya guhavāhanayoḥ guhavāhanānām
Locativeguhavāhane guhavāhanayoḥ guhavāhaneṣu

Compound guhavāhana -

Adverb -guhavāhanam -guhavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria