Declension table of ?guhati

Deva

MasculineSingularDualPlural
Nominativeguhatiḥ guhatī guhatayaḥ
Vocativeguhate guhatī guhatayaḥ
Accusativeguhatim guhatī guhatīn
Instrumentalguhatinā guhatibhyām guhatibhiḥ
Dativeguhataye guhatibhyām guhatibhyaḥ
Ablativeguhateḥ guhatibhyām guhatibhyaḥ
Genitiveguhateḥ guhatyoḥ guhatīnām
Locativeguhatau guhatyoḥ guhatiṣu

Compound guhati -

Adverb -guhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria