Declension table of ?guhasena

Deva

MasculineSingularDualPlural
Nominativeguhasenaḥ guhasenau guhasenāḥ
Vocativeguhasena guhasenau guhasenāḥ
Accusativeguhasenam guhasenau guhasenān
Instrumentalguhasenena guhasenābhyām guhasenaiḥ guhasenebhiḥ
Dativeguhasenāya guhasenābhyām guhasenebhyaḥ
Ablativeguhasenāt guhasenābhyām guhasenebhyaḥ
Genitiveguhasenasya guhasenayoḥ guhasenānām
Locativeguhasene guhasenayoḥ guhaseneṣu

Compound guhasena -

Adverb -guhasenam -guhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria