Declension table of ?guhahata

Deva

MasculineSingularDualPlural
Nominativeguhahataḥ guhahatau guhahatāḥ
Vocativeguhahata guhahatau guhahatāḥ
Accusativeguhahatam guhahatau guhahatān
Instrumentalguhahatena guhahatābhyām guhahataiḥ guhahatebhiḥ
Dativeguhahatāya guhahatābhyām guhahatebhyaḥ
Ablativeguhahatāt guhahatābhyām guhahatebhyaḥ
Genitiveguhahatasya guhahatayoḥ guhahatānām
Locativeguhahate guhahatayoḥ guhahateṣu

Compound guhahata -

Adverb -guhahatam -guhahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria