Declension table of ?guhadavadya

Deva

NeuterSingularDualPlural
Nominativeguhadavadyam guhadavadye guhadavadyāni
Vocativeguhadavadya guhadavadye guhadavadyāni
Accusativeguhadavadyam guhadavadye guhadavadyāni
Instrumentalguhadavadyena guhadavadyābhyām guhadavadyaiḥ
Dativeguhadavadyāya guhadavadyābhyām guhadavadyebhyaḥ
Ablativeguhadavadyāt guhadavadyābhyām guhadavadyebhyaḥ
Genitiveguhadavadyasya guhadavadyayoḥ guhadavadyānām
Locativeguhadavadye guhadavadyayoḥ guhadavadyeṣu

Compound guhadavadya -

Adverb -guhadavadyam -guhadavadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria