Declension table of ?guhāvāsitīrtha

Deva

NeuterSingularDualPlural
Nominativeguhāvāsitīrtham guhāvāsitīrthe guhāvāsitīrthāni
Vocativeguhāvāsitīrtha guhāvāsitīrthe guhāvāsitīrthāni
Accusativeguhāvāsitīrtham guhāvāsitīrthe guhāvāsitīrthāni
Instrumentalguhāvāsitīrthena guhāvāsitīrthābhyām guhāvāsitīrthaiḥ
Dativeguhāvāsitīrthāya guhāvāsitīrthābhyām guhāvāsitīrthebhyaḥ
Ablativeguhāvāsitīrthāt guhāvāsitīrthābhyām guhāvāsitīrthebhyaḥ
Genitiveguhāvāsitīrthasya guhāvāsitīrthayoḥ guhāvāsitīrthānām
Locativeguhāvāsitīrthe guhāvāsitīrthayoḥ guhāvāsitīrtheṣu

Compound guhāvāsitīrtha -

Adverb -guhāvāsitīrtham -guhāvāsitīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria