Declension table of ?guhāgṛha

Deva

NeuterSingularDualPlural
Nominativeguhāgṛham guhāgṛhe guhāgṛhāṇi
Vocativeguhāgṛha guhāgṛhe guhāgṛhāṇi
Accusativeguhāgṛham guhāgṛhe guhāgṛhāṇi
Instrumentalguhāgṛheṇa guhāgṛhābhyām guhāgṛhaiḥ
Dativeguhāgṛhāya guhāgṛhābhyām guhāgṛhebhyaḥ
Ablativeguhāgṛhāt guhāgṛhābhyām guhāgṛhebhyaḥ
Genitiveguhāgṛhasya guhāgṛhayoḥ guhāgṛhāṇām
Locativeguhāgṛhe guhāgṛhayoḥ guhāgṛheṣu

Compound guhāgṛha -

Adverb -guhāgṛham -guhāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria