Declension table of ?guhaṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativeguhaṣaṣṭhī guhaṣaṣṭhyau guhaṣaṣṭhyaḥ
Vocativeguhaṣaṣṭhi guhaṣaṣṭhyau guhaṣaṣṭhyaḥ
Accusativeguhaṣaṣṭhīm guhaṣaṣṭhyau guhaṣaṣṭhīḥ
Instrumentalguhaṣaṣṭhyā guhaṣaṣṭhībhyām guhaṣaṣṭhībhiḥ
Dativeguhaṣaṣṭhyai guhaṣaṣṭhībhyām guhaṣaṣṭhībhyaḥ
Ablativeguhaṣaṣṭhyāḥ guhaṣaṣṭhībhyām guhaṣaṣṭhībhyaḥ
Genitiveguhaṣaṣṭhyāḥ guhaṣaṣṭhyoḥ guhaṣaṣṭhīnām
Locativeguhaṣaṣṭhyām guhaṣaṣṭhyoḥ guhaṣaṣṭhīṣu

Compound guhaṣaṣṭhi - guhaṣaṣṭhī -

Adverb -guhaṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria