Declension table of ?gudhitā

Deva

FeminineSingularDualPlural
Nominativegudhitā gudhite gudhitāḥ
Vocativegudhite gudhite gudhitāḥ
Accusativegudhitām gudhite gudhitāḥ
Instrumentalgudhitayā gudhitābhyām gudhitābhiḥ
Dativegudhitāyai gudhitābhyām gudhitābhyaḥ
Ablativegudhitāyāḥ gudhitābhyām gudhitābhyaḥ
Genitivegudhitāyāḥ gudhitayoḥ gudhitānām
Locativegudhitāyām gudhitayoḥ gudhitāsu

Adverb -gudhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria