Declension table of ?gudavartman

Deva

NeuterSingularDualPlural
Nominativegudavartma gudavartmanī gudavartmāni
Vocativegudavartman gudavartma gudavartmanī gudavartmāni
Accusativegudavartma gudavartmanī gudavartmāni
Instrumentalgudavartmanā gudavartmabhyām gudavartmabhiḥ
Dativegudavartmane gudavartmabhyām gudavartmabhyaḥ
Ablativegudavartmanaḥ gudavartmabhyām gudavartmabhyaḥ
Genitivegudavartmanaḥ gudavartmanoḥ gudavartmanām
Locativegudavartmani gudavartmanoḥ gudavartmasu

Compound gudavartma -

Adverb -gudavartma -gudavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria